B 311-6 Kirātārjunīya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 311/6
Title: Kirātārjunīya
Dimensions: 25.1 x 13.1 cm x 112 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6647
Remarks:


Reel No. B 311-6 Inventory No. 35286

Reel No.: B 311/6

Title Kirātārjunīya and Ghaṇṭāpathasamākhyāṭīkā

Author Bhāravi, Mallinātha Sūri

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.1 x 13.1 cm

Folios 122

Lines per Folio 12–14

Foliation 1st foliation (fols. 1–64) : figures on the verso ; in the upper left-hand margin under the abbreviation ki. ṭī. ma. and in the lower right-hand margin under the word rāma

2nd foliation : 1–58 : figures on the verso ; in the upper left-hand margin under the abbreviation ki. ṭī. and in the lower right-hand margin under the word rāma

Date of Copying ŚS 1637

Place of Deposit NAK

Accession No. 5/6647

Manuscript Features

Fols. 1–64 (1st foliation) contains the root text and commentary. It covers up to 11th canto of the text. Then after, fols. 1–58 (2nd foliation) contains only the commentary of remaining cantos (12–18).

There are two exposures fols. 34v–35r (1st foliation), 52v–53r (1st foliation), 22v–25r(2nd foliation).

Excerpts

«Beginning of the root text:»

rucirākṛtiḥ kanakasānum atho

paramaḥ pumān iva patiṃ patatāṃ ||

dhṛtasatpathas tripathagām abhitaḥ

sa tam āruroha puruhūtasutaḥ 1 (fol. 1r6–7)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

rucirākṛtir iti || atho āsādanānaṃtaraṃ rucirākṛtirḥ saumyavigrahaḥ | dhṛtasatpatho ʼvalaṃbitasanmārgaḥ ākārānuguṇavān<ref name="ftn1">Edition reads: ākārānurūpaguṇavān</ref> ity arthaḥ | yatrākṛtis tatra guṇā vasantīti sāmudrikāḥ upamāne ʼpi samānam etat | (fol. 1r1–2)

«End of the root text:»

«End of the commentary:»

asaṃhāreti<ref name="ftn2">Edition reads: asaṃhāryotsāham iti</ref> tarasā balena vegena jayinaṃ jayanaśīlaṃ udayam astrasmābharūpam<ref name="ftn3">for astralābharūpam</ref> anyatrodayādriṃ prāpya asaṃhāryyotsāhaṃ saṃharttuṃ atrīvavādyogaṃ<ref name="ftn4">Edition reads: aśakyam udyogaṃ</ref> jagato ʼnavasādāya kṣemāya gūrvīṃ dhuraṃ duṣṭanigrahabhāraṃ tamopa[saṃ]hārarūpabhāraṃ ca boḍhuṃ sthitaṃ svamahimnā svatejasā (lo)kānām upakārikṛtasthānaṃ<ref name="ftn5">Edition reads: lokānām upari kṛtasthānaṃ</ref> kṛtasthitiṃ kṛtapadam anyatra uparivarttamānaṃ lakṣmyā dīptaṃ pāṃḍavaṃ amarāḥ iṃdrādayaḥ | [di]nakṛtam ivoccair upajaguḥ sādhu mā(!)hābhāgo<ref name="ftn6">for mahābhāgyo</ref> asīti tuṣṭuvuḥ || śikharīṇīvṛttaṃ 47 (fol. 58r10–58v1)

«Colophon of the commentary:»

iti padavākyapramāṇapārāvārīṇaśrīmahopādhyāyakolācalamallināthasūriviracitāyāṃ kirātārjunīyavyākhyāyāṃ ghaṃṭāpathasamākhyāyāṃ aṣṭādaśaḥ sarggaḥ 18 ||     ||

svasti śrīnṛpaśālivāhanaśake saptāgniṣaḍbhūmite (fol. 58v1–3)

Microfilm Details

Reel No. B 311/6

Date of Filming 05-07-1972

Exposures 129

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 02-06-2009

Bibliography


<references/>